SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. नपदेश- स्वात्मदयामूला परात्मदयेत्यर्थः ॥ ३४ ॥ IA ॥ मूलम ॥-उक्कायरिकण असंजयाण । लिंगावसेसमित्ताणं ॥ बहुअसंजमपवहो । खा॥५३॥ रोमश्लेश सुअरं ॥ ३५ ॥ व्याख्या-बक्काय इति' षद्कायरिपूणां षट्कायविराधकाना मसंयतानां मुत्कलमुक्तमनोवाकाययोगानां, लिंगावशेषमात्राणां केवलं रजोहरणादिवेषधारकाणां, बहुर्महान् योऽसंयमोऽनाचारस्तत्समुत्पन्नं पापमपि असंयमस्तस्य प्रवहः प्रवादः, कीदृशः ? ' खारोति' खारशब्देन ज्वलिततिलरदासदृशः, 'मश्लेशत्ति ' मलिनीकरोत्या. | त्मानं ' सुअरं इति गाढं सम्यकप्रकारेण वा ॥ ३५ ॥ ॥मूलम् ।। किं लिंगविरीधारणेण । कजंमि अठिए गये ॥ राया न हो सयमेव । धारयं चामरामोवे ॥ ३६ ॥ व्याख्या-'किं लिंग इति ' किमिति किं नवति ? लिंगो यतिवेषस्तस्य विझरीशब्देनामबरस्तस्य धारणं, तेन वेषावरकरणेन किं नवति ? यदि 'क जंमिनि' कार्ये संयमयतनारूपेऽस्थिते, एतावता यदि मूलतो न पालयति, तदा किमामबरेणेत्यर्थः, तत्र दृष्टांतमाद-स्थाने समीचीने स्थितः स्वयमेव गजाश्वादिविना राजा न नव ५३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy