________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥५३॥
Me
॥ मूलम् ॥ तो हयबोहि पला । कयावराहाणुस रिसमियममियं ॥ पुणोवि न- वोअहिपडिन । नम जरामरणग्गंमि ॥ ३३ ॥ व्याख्या- तो हय इति' तदनंतरं हता बोधिर्येनैतादृशः, पश्चात् कृतो योऽपराधो जिनाझानंगरूपस्तस्य ' अणुसरिसमियं इति' तस्यानुसारेणाऽनुमानेन सदृशमिदं प्रत्यक्षममितं मानरहितं फलं प्राप्नोति, किं तत्फलमित्याह-'पुगोवित्ति' पुनः पुनर्नव एवोदधिः समुश्स्तस्मिन् पतितः सन् भ्रमति, संसारमणरूपं फलं प्राप्नोतीत्यर्थः, कीदृशे नवसमुई? जरा वृझ्वं, मरणं प्राणवियोगस्तान्यां 5. गोऽतिगहनस्तस्मिन् ॥ ३३ ॥
॥ मूलम् ॥-जश्याणेणं चत्तं । अप्पणयं नाणदसणचरितं ॥ तश्या तस्स परेसु । अ. णुकंपा नवि जीवेसु ॥ ३४ ॥ व्याख्या-'जश्या इति ' यदाऽनेन नि ग्यन जीवेन च त्यक्तं, किं ? ' अप्पणयं इति ' आत्मनो हितकारकं ज्ञानदर्शनचारित्रं, झानं च दर्शनं च चा- रित्रं चेति समाहारइंदः, तदा इति तस्मिन्नवसरे तस्य परेष्वात्मन्निन्नेषु जीवेषु अनुकंपा नास्ति, एतावता यः स्वात्मनो हितकारको न नवति, स परेषां कथं हितमाचरतीत्यर्थः,
॥५३॥
For Private And Personal