SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. मुपदेश- ति, न तु सुगतर्मोदरूपायाः संविन्नागी नवति. अतः क्रियायुक्तं ज्ञान वरमित्यर्थः ॥ २६ ॥ ॥ मूलम् ॥-संपागमपडिसेवी । काएसु वएसु जो न नजम ॥ पवयणपामणपरमो ॥५॥ । सम्मत्तं कोमलं तस्स ॥ ७ ॥ व्याख्या- संपागड इति' संप्रकटं लोकसमदं प्रति सेवते निषिमाचरतीत्येवंशीलः, 'काएसुत्ति' षट्कायपालनेषु वएसुत्ति' पंचमहाव्रतरकणेषु यो 'न नजमति' नोद्यमं करोति, प्रमादं सेवते इत्यर्थः, प्रवचनस्य श्रीजिनशासनस्य पातनं लघुताकरणं, तस्मिन् परमस्तत्परः, य एतादृशस्तस्य सम्यक्त्वं कोमलमसारं बोधव्यं, अर्थात्तस्य मिथ्यात्वमित्यर्थः ॥ २७॥ ॥ मूलम् ||-चरणकरणपरिहीणो । जवि तवं चर सुदु अश्गुरुग्रं ॥ सो तिल्लं च किणंतो । कसियबुझो मुणेयवो ॥ २० ॥ व्याख्या-'चरण इति ' चरणं महाव्रताद्याचर. णं, करणमाहारशुद्ध्यादिकं, तान्यां परिहीनो रहित एतादृशः पुमान यद्यपि 'सुषु इति * अतिशयेनातिगुरुकमतिमहत्तपश्चरति तपः करोति, तथापि स पुमान् ‘तिवं इति ' ति. लानर्पयित्वा तैलं गृह्णन् बस्तिलान दारयति. 'कंसियनि' आदर्शन ददन गृह्णन् वा, प्रा. ॥५ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy