SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नुपदेश- नचारित्रयोर्मध्ये एकमपि नास्ति, तस्य पुरुषस्य किं पूज्यते ? किं पूजयितुं योग्यं ? अपि तु K न किमपीत्यर्थः ॥ २४॥ ॥५२॥ ॥ मूलम् ।।-नाणं चरित्तहीणं । लिंगग्गहणं च देसणविहीणं ॥ संजमहीणं च तवं । जो चरइ निरवयं तस्स ॥ २५ ॥ व्याख्या-' नाणं इति ' ज्ञानं मत्यादि चारित्रहीनं चरति यः, लिंगग्रहणं वेषधारणं च तदर्शनविहीनं चरति, च पुनर्यः संयमहीनं षट्कायरकारूपचारित्रहीनं तपः समाचरति, एतत्सर्वमपि मोक्षसाधनं तस्य पुरुषस्य निरर्थकं निष्फलमित्यर्थः ॥ २५ ॥ ॥ मलम् ।।-जहा खरो चंदणनारवाही। जारस्त नागीन हु चंदणस्स ॥ एवं खु नाणी चरणेण हीणो । नाणस्त नागी न हु सुग्गईए ॥ २६ ॥ व्याख्या-'जहा इति' य. थेति दृष्टांते खरो रासन्नश्चंदनन्नारं वहतीत्येवंशीलो नारवाहनस्यैव नोक्ता वित्नागी नवति, न नवति हु इत्यलंकारे चंदनस्य चंदनपरिमलग्रहणस्य, एवममुना प्रकारेण 'खु इति ' निचितं झान्यपि ज्ञानवानपि चारित्रेण हीनो रहितो ज्ञानस्यैव केवलं नागी संवित्नागी नव ॥५ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy