SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- वत्थु-मवत्थु च नवि जाण ॥ ३॥ व्याख्या-नावे इति ' नावारे अयं हृष्टो नीरोगी K वर्ततेऽतोऽस्येदं देयं, अयं च ग्लानो वर्ततेऽतोऽस्येदमेव देयमेतन्न जानात्यगीतार्थः, 'गाढ ॥५१॥ इति ' महति कार्ये एतत्करणीयं, अगाढे स्वानाविके च कार्ये एताधय कल्प्यं योग्यं, च पुनः ' सहुनि ' समर्थशरीरं 'असहु इति ' असमर्थशरीरं पुरुषं न जानाति. वस्तुशब्देनाचार्यादीनां स्वरूपं, अवस्तुशब्देन च सामान्ययतिस्वरूपं स न जानाति. ॥ ३ ॥ ॥ मूलम् ।।—पडिसेवणा चना । आनट्टिप्पमायदप्पकप्पेसु ।। नवि जाण अगीन। पबित्तं चेव ज तच ॥४॥ व्याख्या-'पडिसेवणा इति' प्रतिसेवना निषिध्वस्तूनामाचरणं, चतुर्धा इति चतुर्तिः प्रकारैनवति, 'आनट्टित्ति' एकं पापं ज्ञात्वा करोति ? एकं पा. पं प्रमादेन निशदिना करोति २ एकं पापं धावनवल्गनादिना करोति ३ 'कप्पेसुत्ति' एक पापं कारणेन करोति । एतत्पापप्रकारचतुष्टयं न जानाति. अगीतार्थोऽज्ञातसिहांतरहस्यः,चे. वेति निश्चयेन यत्प्रायश्चित्तं आलोचनादि, तत्र यद्देयं तन्न जानात्यगीतार्षः ॥ ४॥ ॥ मूलम् ॥–जद नाम को पुरिसो । नयणविहूणो अदेशकुसलो य ॥ कंतारामवी. ॥१७॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy