SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥ मूलम् ॥-जहठियदत्वं न याण । सचित्ताचित्तमीसियं चेव ॥ कप्पाकप्पं च तह। मालाटो 1 जुग्गं वा जस्स जं हो ॥१॥ व्याख्या- जहाठियं इति ' यथास्थितं व्यस्वरूपं न जा॥ ५१६॥ नाति, अगीतार्थत्वात्. पुनः सचित्तमिव सचित्तं सजीव वस्तु, इदमचित्तं, इदं मिश्रं वस्तु, एतदपि निश्चयेन न जानाति. ' तहति' तथा 'कप्पाकप्पं इति ' इदं कल्पनीयमिदमकपनीयमित्यपि न जानाति, वाऽथवा यत् यस्य बालग्लानादेोग्यं नवति, तदपि न जानाति. ॥ मूलम् ॥-जहठियखिनं न जाण । अक्षणे जणवए अनणि || कालंपि यस नधि जाण । सुन्निकदुनिस्कजं कप्पं ॥२॥ व्याख्या-जदठिय इति' पुनरगीतार्थो य. श्रास्थितं केलं, किं नश्कमन्न वेदं क्षेत्रमिति तत्स्वरूपं न जानाति. 'अक्षणे इति' दर. मार्गे 'जणवएत्ति ' देशमध्ये विहारे क्रियमाणे यविधिस्वरूपं नणितं, तदपि न जानाति. च पुनः कालमपि कालस्वरूपमपि न जानाति, पुनरगीतार्थः सुनिदेऽत्र च निदे यस्तु ॥१६॥ 2 कटप्यं कल्पनीयं, अथवा यदकल्पनीयं, तदपि न जानाति. ॥२॥ ॥ मूलम् ।।-नावे दगिलाण | नवि जाण गाढागाढकप्पं च ॥ सहुअसहु पुरिस For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy