SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ५१३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir हुकालं यावत्संचितमेकी कृतमेतादृशं कर्म ज्ञानावरणादि, सदाचाराणां कारकस्थानेऽपि जिनाशेत्यर्थः ॥ ० ॥ ॥ मूलम् ॥ - पंचसमिया तिगुत्ता । नज्जुत्ता संजमे तवे चरणे ॥ वाससपि वसंता | मुलिलो राहगा नलिया ॥ ५१ ॥ व्याख्या - पंच इति ' पंचभिः समितिभिः समि ताः, तिसृन्निर्गुप्तिनिर्गुप्ताः, नयुक्ता नद्यमवंतः, संयमे सप्तदशविधे, अथवा संयमे षड्कायरक्षारूपे, तपसि द्वादशभेदे, चरणे पंचमहाव्रतरूपक्रियायां वर्षशतमपि यावदेकक्षेत्रे वसंत एतादृशा मुनयः साधव आराधका नणिताः, जिनाशाप्रतिपालकानामेकत्रावस्थानेऽपि न दोष इत्यर्थः ॥ १ ॥ ॥ मूलम् ॥ तम्हा सवाणुना । सबनिसेहो य पवयले नचि ॥ श्रयं वयं तुलिज्जा । लाहाकं खिद्य वालिन || २ || व्याख्या -' तम्हा इति ' तस्मात्कारणात् ' सव्वाणुन्ना 5ति' सर्वेषां वस्तूनामनुझाडाझा, इदमित्रमेव करणीयमितिरूपा च पुनरेकांतेन सर्ववस्तूनां निषेधः, इदं नाचरणीयमित्यादिरूपः, प्रवचने जिनशासने नास्ति, स्याद्वादरूपत्वादित्यर्थः, ૫ For Private And Personal मालाटी. ॥ ५१३ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy