SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश 1142211 www.kobatirth.org पादिना विहारकारी, आयुक्तः प्रतिक्रमणादिक्रियायां, एतेषां पंचपदानां संयोगेन संयमस्य चारित्रस्याराधका अणिताः, यत्रैते गुणा बहवः स विशेषेणाराधक इत्यर्थः ॥ ८८ ॥ Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - निम्मम निरहंकारा | नवनत्ता नारा दंसणचरिते ॥ एकस्कित्तेवि ठिया | खवंति पोराणयं कम्मं ॥ ८९ ॥ व्याख्या -' निम्मम इति ' निर्ममा ममत्वरहिताः, निरहंकारा अहंकाररहिताः, उपयुक्ताः सावधानाः, ज्ञाने विशेषावबोधके, दर्शने तत्वधानरूपे, चारित्रे आश्रवरोधरूपे, एवंगुणविशिष्टा महापुरुषा एकक्षेत्रेऽपि एकदेशेऽपि स्थिताः संतः ' खवंतीति ' कृपयंति नाशयंति, 'पोराणयंति ' प्राचीनजवोपार्जितं कर्म ज्ञानावरणादि. ( ॥ मूलम् ॥ - जियकोइमाणमाया । जियलोजपरीसदा य जे धीरा ॥ बुढावासे वि ठिया । खवंति चिरसंचियं कम्मं ॥ ५० ॥ व्याख्या - जिय इति ' जितः क्रोधो मानो माया यैस्ते जितक्रोधमानमाया एतादृशाः, पुनर्जितलोजा लोज्नसंज्ञारहिताः, जिता : परीषदाः क्षुत्पिपासादिरूपा यैस्ते, विशेषणोज्जयपदकर्मधारयः, एतादृशा ये धीराः सत्त्ववंतः साधवस्ते बुढावासेवित्ति' वृद्धावस्थायामपि स्थिता एक क्षेत्रेऽवस्थिताः कृपयंति विनाशयति, चिरं ब For Private And Personal मालाटा. ॥ ५१२ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy