SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश मालाटो, ॥५१॥ नं समय स्वकीयगृहलक्ष्मी तस्य दर्शयंति, सर्वामपि गृहप्रवृत्तिं तदने कअयंति, निमित्ता- दिकं पचंति, सोऽपि लग्नवलेन लोकानां सर्वमागामिकस्वरूपं कथयति. पश्चात्स कूटकपको रात्रौ चौरानास्य दृष्टमंदिरेषु कात्रं दापयित्वा चौर्य कारयति. एवं चौर्य कारयता तेन ग्रामत्रयीलोका निर्धनीकृताः, एकदा ते चौरा एकस्य कृषीवलस्य गृहे क्षात्रं दातुं गताः, कात्रदानावसरे कृषीवलसुतेन ज्ञात, नष्टाः सर्वेऽपि तस्कराः, एकश्च गृहीतः, तं गृहीत्वा स राज्ञोऽग्रे समागातः, राज्ञा पृष्टं सत्यं वद ? नो चेन्मारयिष्यामि. तेनोक्तं नो महाराज अस्माकमयं कूटपकतापसो गृहं दर्शयति, तगृहे चव यं चौर्य कुर्मः, पश्चात्तापससहिताः सर्वेऽपि चौरा राझा समाकारिताः, सर्वेपि च निधनं प्रापिताः, तापसस्य चक्षुषी निष्कास्य स मुक्तः, पश्चात्स तापसो महावेदना अनुन्नवन्मनसि पश्चात्तापं कर्तुं लग्नो हा हा धिगस्तु मां, येन मया ब्राह्मणेन सता कूटतपस्विवेषं विधाय महान जना विप्रतारितो लोकानां च बहुदुःखका- रणमुत्पादित, मलिनीकृतोऽयमात्मा, नवयं दारितं, यतो यदशुनं क्रियते तत्सर्वं निंद्यमेव, परं तपस्वी नूत्वा यः पापं करोति, स त्वतीवनिंद्यो, मलिनानां मध्ये च मलिन इति स्वकी. ॥१०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy