________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥५॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
सो सोइ कवडखवगुव ॥ ८६ ॥ व्याख्या -' जोविय इति ' योऽपि च मायावी लोकान पातयित्वात्मनो वशे कृत्वा, कैः ? माया कपटकरणं, मोषः कूटभावणं तैः ' खाइति ' वंचयति अज्ञानलोकं, स पुमान् त्रिग्रामं ग्रामत्रयं तस्य मध्ये वसतीत्येवंशील एतादृशो यः कपटरूपकः कूटतपस्वी तत् शोचति शोचं करोति तद्दृष्टांतमाह, श्रत्र कथासंप्रदायो लि रूयते - कयिन्यां पुरिएकोऽघोर शिवनामामदाधूर्त्तो वामवः परिवसति स महाकपटी म. हाधूर्तो महापापी च वर्त्तते ततोऽसौ राज्ञा देशाद्वहिर्निष्कासितः, तदा स चर्मकारदेशे गतः, तत्र गत्वा चौरपब्ब्यां चौरैः सार्द्धं मिलितः, चौराणां च कथयति यदि लोकमध्ये यूयं मदीयां प्रशंसां कुरुथ, तदाहं परिव्राजकवेषं कृत्वाऽस्य ग्रामत्रयस्यांतराऽटव्यां तिष्टामि, नवतां च बहुधनं समर्पयामि, तदा चौरैरपि तदंगीकृतं पश्चात्स ब्राह्मणस्तापसवेषं गृहीत्वा ग्रामांतराले स्थितो मासरूपणं करोति, कूटवृत्त्या चौरा अप्येवं कथयंति, धन्योऽयं महातपस्वी मासकपणपारणकपूर्व निरंतरं तपः करोति.
इमां प्रवृत्तिं दृष्ट्वा सर्वेऽपि मुग्धजनास्तं वंदते, जोजनार्थं च स्वगृहे नयंति, इछानोज
For Private And Personal
मालाटी.
॥५०॥