SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ५०२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir हिगारो लोग हमि ॥ ७१ ॥ व्याख्या -' नीयं इति ' नीयं नित्यमेतस्मिन् गृहे एतावान् ग्राह्य इति नियतिपूर्वकं पिंडं गृह्णाति, एकाकी ' अब इति ' तिष्टति, समुदाये न तिष्टति गृदस्थानां कथाप्रवृत्तिर्यत्र तां गृहिप्रवृत्तिं करोति पापश्रुतानि ज्योतिर्वैद्यकादीनि ' हिज्ज - त्ति' अधीते पठति अधिकारं करोति, लोकशब्देन लोकानां मनांसि तेषां ग्रहणे रंजने वशीकरणे इति यावत् ॥ ७१ ॥ ॥ मूलम् ॥ - परिवइ नग्गकारी । सुई मग्गं निगूहए बालो || विहरश सायागुरुन । संजमविलेसु खित्तेसु ॥ ७२ ॥ व्याख्या - 'परिजवत्ति' पराभवति, कानू ? नयकारिण नग्रविहारिणामुपश्वं करोतीत्यर्थः, शुद्धं निर्दूषणं ' मग्गंति' मोक्षमार्ग निगूहयत्याच्छादयति बालो मूर्खः, ' विहरइति ' विचरति ' सायागुरुनत्ति ' साते सौख्ये गुरुरेव गुरुकोऽर्थापट इत्यर्थः, कविहरति ? संयमविकलेषु सुसाधुनिरनधिवासिंतेषु क्षेत्रेषु ॥ ७२ ॥ ॥ मूलम् ॥ - नग्गाइ गाइ हस्तइ । असंवुडो सया करे कंदप्पं । गिदिकज्जचिंतगोवि य । सन्ने देही गिर वा ॥ ७३ ॥ व्याख्या -' नग्गाइति नम्रतया महता शब्देन For Private And Personal मालाटा. ॥ ५०२ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy