SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- रेइ अ पायपुरणयं ॥ ६॥ व्याख्या-'संजोअर इति ' संयोजयति निनजिन्नस्थितानां व्याणां आस्वादार्थ संयोगं करोतीत्यर्थः, अतिबहुकं नुक्ते, इंगालशब्देन समीचीनं नक्तादि ॥५०॥ रागबुद्ध्या जेमति. 'साधूमगं इति ' अनिष्टनक्तादि मुखविकारेण जेमति. 'अणठाए इति' क्षुधावेदनीयवैयावृत्त्यादिकारणं विना 'भुजत्ति 'नोजनं करोति. किमर्थ ? रूपबलनिमित्तं इति न धरेशत्ति ' न धारयति च पादपोंउनकं ॥ ६॥ ॥ मूलं ॥-अठमग्छचनछं । संवबरचानमासपरकेसु ॥ न करे सायबहुलो। न य विहर मासकप्पेणं ॥ ७० ॥ व्याख्या-'अठम इति ' अष्टमं तपः, षष्टं तपश्चतुर्थ तपश्च न करोति. कस्मिन् कस्मिन् दिने ? तदाह-सांवत्सरिके पर्वणि अष्टमं, चातुर्मासिके षष्टं, पदे पक्षदिवसे चतुर्दशीदिने चतुर्थ तपो न करोति, कीदृशः सन् ? सातेन बहुलः सुखशी लः सन्, न च विहरति विहारं न करोति, मासकटपेन मासकल्पमर्यादया शेषकाले सत्य- * पि क्षेत्रे इत्यर्थः ॥ ७० ॥ ॥ मूलम् ||-नीय गिल पिंक । एगागि अबए गिहचकहो ॥ पावसुआणि अहिज। ॥१॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy