SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटो, ॥४० यतिः साधुश्चिकित्सां रोगप्रतिक्रियां, 'अहियासेकण इति ' अध्यासितुं यदि तं रोगमिति स- मर्यो नवति, सम्यकप्रकारेण यदि तं रोगमध्यासितुं दंतुं समर्थो नवति, तदा तत्मतिक्रिया न कार्येत्यर्थः, पुनरध्यासतस्तितिक्षतः 'सेइति ' तस्य साधोर्यदि नित्ययोगा प्रतिलेखनादिकाः प्रहीना न नवंति तदौषधं न करोति, यदि च संयमयोगाः सीदति तदा नैषजं करोतीत्यर्थः ॥ मूलम् ॥—निच्च पवयणसोहा-कराण चरणजुाण साहूणं ॥ संविग्गविहारीणं । सवपयत्तेण कायवं ॥ ७ ॥ व्याख्या-' निचं इति' नित्यं प्रवचनस्य जिनशासनस्य शोनायाः कराः कारकास्तेषां, चरणे चारित्रे नद्यतानामुद्यमवतामेतादृशानां साधूनां. कीदृशानां? संवेगो मोहालिलाषस्तेन विहरतीत्येवंशीलाः संवेगविहारिणः, एतादृशानां साधूनां स. वेण प्रयत्नेन शरीरशक्त्या वैयावृत्त्यं कार्यमित्यर्थः ॥ ७ ॥ ॥ मूलम् ॥–हीणस्स विसुःपरूवगस्स । नाणाहियस्स कायवं ॥ जणचित्तगाहणछ। करिति लिंगावसेसेवि ॥ ४० ॥ व्याख्या-'हीणस्त इति' हीनस्य चारित्रेण न्यूनस्यापि शिथिलाचारस्यापीत्यर्थः, एतादृशस्यापि शुक्ष्मरूपकस्य शुक्ष्नाषकस्य ज्ञानेन सितज्ञाने ॥ए॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy