SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥भए ति ' अशक्यमेतत् निक्षुप्रतिमातपःप्रभृति न तरसीति न शक्रोषि कत्तुं, एतत्कत्तुं यदि न मालाटी. समर्थोऽसीत्यर्थः, 'तो इति' तर्हि हे जीव इमां प्रसिह ‘कीस इति' कथमात्मायत्तां स्वाधीनां संयमयतनां, पश्चादुक्तक्रोधादिजयं कथं न करोषि ? कथनूतां संयमयतनां? 'जइजोग इति ' यतियोग्यां साधूनां योग्यां ॥ ४४ ॥ नक्तं तपोधारं. ॥ मूलम् ॥-जायंमि देहसंदेह-पंमि जयणाए किंचि सेविजा ॥ अह पुण सज्जो अब निरु-जमो अ तो संजमो कत्तो ॥ ४५ ॥ व्याख्या-'जायंमि इति ' देहसंदेहे शरीरसंदेहे जाते सति महति रोगादिकष्टे समुत्पन्ने सतीत्यर्थः, यतनयाऽाज्ञापूर्वकं किंचित्सावद्यमपि अशुइमिति यावत् सेवेत गृह्णीयात्. अथ यदि षश्चात्पुनः सजो निरोगी जातः, परं निरुद्यमी शुक्षहारग्रहणं न करोति, अशुई गृह्णाति, ' तोऽति' तदा तस्य संयमः कुतः? आझा. विरुवाचरणादित्यर्थः॥ ४५ ॥ ॥धना ॥ मूलम् ॥-मा कुणन जर तिगिर्छ । अहियासेऊण जश् तर सम्मं ॥ अहियासं. तस्स पुणो । ज से जोगो न हायति ॥ ४६ ।। व्याख्या-'मा कुणन इति' मा करोतु For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy