SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४८६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दित्यर्थः, नक्तं ब्रह्मचर्यहारं षष्टं ॥ ३७ ॥ || मूलम् ॥ - सप्राएल पसचं । प्राणं जाणइ य सब परमहं ॥ सनाए वहू॑तो । खसे खो जाइ वेरग्गं ॥ ३८ ॥ व्याख्या - अथ सप्तमं स्वाध्यायद्वारमाद ' सप्राएत्ति' स्वा ध्यायेन वाचनादिपंचप्रकारेण प्रशस्तं जव्यं ध्यानं धर्मध्यानादि समायाति, अथ च जानाति सर्वं परमार्थं वस्तुस्वरूपं, स्वाध्याये वर्त्तमानस्य साधोः कले कले वैराग्यं जायते, रागदेषविषोत्तर निर्विषो भवतीत्यर्थः || ३८ ॥ ॥ मूलम् ॥ मदतिरियलोए । जोइसवेमालियाय सिद्धीय || सवो लोग लोगो । सनायविनरस पच्चरको || ३ || व्याख्या -' न इति ' न इति ऊर्ध्वलोकस्वरूपं 'अद इति ' अधोलोकस्वरूपं तिरियलोएत्ति ' तिर्यग्लोकः, ज्योतिष्काः चंडसूर्यादयः, वैमानि का विमानवासिनः, सिद्धिशब्देन मोक्षस्वरूपं, सर्वोऽयं लोकश्चतुर्दशरज्जुप्रमाणो, अलोको लोकनिन्नोऽपरिमितः, स्वाध्यायविदः सिद्धांतज्ञातुर्मुनेः प्रत्यक्षः साक्षात् वर्तते, स्वाध्यायेन सर्वमपि लोकालोकस्वरूपं जानातीत्यर्थः ॥ ३९ ॥ For Private And Personal मालाटा. ॥ ४८६ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy