SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेशन आहारनिष्टं ब्रह्मगुप्तिक्ष्यं ॥ ३५ ॥ ॥ मूलम् ॥-बजतो अविनूसं । जज इह बंजचेरगुत्तीसु ॥ साढू तिगुत्तिगुत्तो । नि॥५॥ हुन दंतो पसंतो य ॥ ३६ ॥ व्याख्या- वजंतो इति' च पुनः विनूषां शरीरशोनां विव जयन, इदं नवमं, यतेत नद्यमं कुर्यात्, 'इह इति ' एतासु ब्रह्मचर्यगुप्तिषु रक्षणार्थ यत्नं कुयादित्यर्थः, कः? साधुः, कीदृशः? तिसन्निर्गुप्तिन्निनिवृत्तिरूपानिर्गुप्तो निरुक्ष्मनोवाकाययोग इत्यर्थः, पुनः कीदृशो ? निनृतः शांतत्वेन निर्व्यापारः, पुनः कीदृशो ? दांतो दमनपरः, पुनः प्रशांतो जितकषायबलः ।। ३६ ॥ ॥ मूलम् ॥--गुनोरुवयणकरको-रुअंतरे तह थणंतरे दईं ॥ संहर तन दिष्टिं । न य बंधश् दिठिए दिठिं ॥ ३७ ॥ व्याख्या-'गुनोरु इति ' गुह्यं स्त्रीचिन्हं नुरुशब्देन जंघायुग ल, वदनं मुखं कदा बाह्वोर्मूलं, नरसशब्देन हृदयं, तेषां अंतराणि, तथा 'श्रणंतरे इति * स्तनयोरंतरे 'दुहुँ इति ' दृष्ट्वा, ततस्तस्मात् स्थानकात् दृष्टिं संहरति, न बंधयति न मेलय. ति दिठिएत्ति' स्त्रीदृष्टया साई स्वकीयां दृष्टिं, कार्ये समापतिते न्यग्वदनः स्त्रियमालापये . ॥ ५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy