SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- 4 ॥७॥ जुगुप्साप्रकारा दांतानां न संति. ॥ १॥ मालाटो. ॥ मूलम् ॥-एयंपि नाम नाऊण । मुनियवति नूण जीवस्स ॥ फेडेकण न तीर । अश्बलिन कम्मसंघान ॥ २२ ॥ व्याख्या- एयंपि इति ' एतदपि पूर्वोक्तं कषायादिनिग्रहकरणं, नामेति प्रसिौ जिननाषितं ज्ञात्वापि नूनं निश्चितं जीवस्य प्राणिनः 'मुप्रियवंति' मूढतया नवनं किं योग्यं ? अपितु न योग्यमित्यर्थः, कथं तर्हि मूढो नवतीत्याह-स्फेटयितुं न र तीयत, जीवेन कषायो दूरीकत्तुं न शक्यते. तत्र कारणमाह-यतः 'कम्मसंघानत्ति ' अष्टकमसमुदायोऽतिबलवान् वर्तते, येन परवशोऽयं जीवोऽकार्यसन्मुखः क्रियते इत्यर्थः ॥ २२ ॥ ॥ मूलम् ॥-जह जह बहुस्सुन सम्मन अ । सीसगणसंपरिखुमो य ॥ अविणिबिन असमए । तह तह सिइंतपमिणीन ॥ २३ ॥ व्याख्या-'जह जह इति' यथा यथा बहुश्रुतो जातः, बहु श्रुतमाकर्णितं येन सः, अथवा बहुश्रुताध्ययनकारी, च पुनः सम्मनो बहू- ॥ नामज्ञानिलोकानामिष्टः, पुनः शिष्यगणेन बहुपरिवारेण परिवृतः, एतादृशोऽपि यदि ‘समए इति ' जिनमार्गे जिनसिहतेऽविनिश्चितोऽज्ञातरहस्यो नवति, अलब्धानुलवो नवति । * For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy