________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश- ॥ मूलम् ॥ जयसंखोह विसान । मग्गविनेन विन्नीसियान अ ॥ परमग्गदंसणा- माल
हि य । दढधम्माणं कन हुंति ॥ २० ॥ व्याख्या-नय इति 'नयं कातरत्वेनाऽकस्मा॥७॥ नीतिः, संदोन्नश्चौरादिकं दृष्ट्वा पलायनं, विषादो दीनता, मार्गविनेदो मार्गे सिंहादिकं दृष्ट्वा
त्रासः, इदं पदयं जिनकल्पमार्गानुसारिणां बोध्यं, परेषामन्येषां कुतीथिकानां ये मार्गास्तेषां दर्शनानि प्ररूपणानि, नयतो वा स्वार्थतो वा, अथवा परेषां पांथानां मार्गा अध्वानस्ते
षां दर्शनानि, एते सर्वेऽपि नयप्रकाराः, ' दढवम्माणं ति ' दृढो धर्मो येषां ते दृढधर्माणः, Hएतादृशा ये साधवस्तेषां कुतो नयं नवति ? ॥ २० ॥ अथ जुगुप्साधारमाह
॥ मूलम् ॥–कुन्छा चिलाणमलस-कमेसु नवेवन अगिठेसु ॥ चख्खुनियत्तमसु-नेसु नवि दवेसु दंताणं ॥ २१ ॥ व्याख्या-'कुत्रा इति ' कुबाशब्देन जुगुप्सा न विधेयेति संबंधः, केषु ? चिलाणशब्देनाऽपवित्रो मलस्तेन ' संकडेसु इति ' नृतेषु मृतकलेवरेषु ' नवे ॥७॥ वन अ इति ' नगिधरणं, केषु ? अनिष्टेषु मलिनदेहवस्त्रादिषु नगो न करणीय इत्यर्थः, पुनरशुन्नेषु कीटनहितेषु कुर्कुरादिषु व्येषु दृष्टिमागतेषु चक्षुषो नियंत्रणं पश्चाछालनं, एते.
For Private And Personal