SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org नपदेश- मालाटी. ॥४५॥ मिनामा मुख्यगणधारी, कथं नूतः ? समाप्तं पारं प्राप्तं श्रुतझानं यस्य सर्वशास्त्रपारंगामी, अर्थात् श्रुतकेवलीत्यर्थः एतादृशोऽपि प्रथमगणधरः, 'जाणंतोवि ' सकलनावं जाननपि, तं पूर्व पृष्टमर्थ नगवता च पश्चात्कथ्यमानं विस्मितहृदयः सन् कौतुकोत्फुल्ललोचनः सनिति नावः, “सुण इति' शृणोति सर्वमप्यर्थमिति नावः, गौतम श्वान्येनापि विनयेन पृष्टव्यं श्रोतव्यं चेत्यर्थः ॥ ६ ॥ विनये लौकिकदृष्टांत दर्शयति ॥ मूलम् ॥-जं आणवेश राया । पगश्न तं सिरेण चंति ॥ अ गुरुजणमुहन्नणिअं। कयंजलिनडेहिं सोयत्वं ॥ ७॥ व्याख्या-'जं इति' यत्कार्यं 'आणवेश इति ' आझापयति कथयति राजा सप्तांगस्वामी, प्रकृतयस्तदनुचरलोकाः सेवकास्तकार्य शिरसा म. स्तकेन कर्नुमिति, करकमलयोजनेन तत्कार्य प्रमाणीकुवैतीत्यर्थः, इति राजदृष्टांतेन गुरुजनमुखेन यन्त्रणितमुक्तं यगुरुन्निरादिष्टं शास्त्रे समुपदेशादिकं कृत्यजातं तनियेन श्रोतव्यं कृतांजलिपुटैः, नक्तिगुणेन योजितकरसंपुटैरेवंनूतैर्विनयैस्तइचः श्रोतव्यं, एतेन शिष्याणां विनय एव प्रधान इत्युपदेशः ॥ ७॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy