SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ধ४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ न चज्जर चालेनं । महर महावइमा जिराचंदो || नवसग्गसहसेदिवि । मेरु जहा वायगुंजाहिं ॥ ५ ॥ व्याख्या -' न चज्जर इति ' न शक्यते चालयितुं, कंपयितुं ध्यानात्कोजयितुं, अत एव वीर इति नाम सुरैर्दत्तं. 'महइति ' महति मोके कृतमतिर्महानेतादृशः श्रीवईमान जिनचंशे ध्यानात्केनापि न चालित इत्यर्थः, कैर्न चा लित इत्याशंक्याह - नृपसर्गाणां नरामरविहितानां कदर्थनानां सहस्रैरपि यः प्रनुश्वालयितुं नाशक्यत, तदन्येनापि साधुना प्राणांतकारिणि नृपसर्गे जायमानेऽपि ध्यानान्न चलितव्यमित्युपदेश इत्यर्थः क इव मेरुरिव यथा मेरुनामा पर्वतो वायुगुंजानिः सशब्द प्रबलवायुसमूहैरपि चालयितुं न शक्यते तद्दीर इत्यर्थः ॥ ५ ॥ अधुना गणवरदृष्टांतेन शिष्याणां विनयोपदेशमाद— ॥ मूलम् | नो विलीयविएन । पढमगलहरो समत्तसुश्रनाली || जाएंतोवि तम| विहिनि सुइ सवं || ६ || व्याख्या- ' जद्दो इति ' नः कल्याणकारी मंगलरूप इत्यर्थः, विशेषेण नीतः प्राप्तो विनयो येन एतादृशः कः ? प्रथमगणधरः श्री गौतमस्वा For Private And Personal मालाटी. ॥ ४४ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy