SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥४६॥ ॥ मूलम् ॥-कोहो माणो माया । लोनो हासो रई य अरई य ॥ सोगो लयं गं- ग। पञ्चरककली इमे सवे ॥१॥ व्याख्या-'कोहो ति ' क्रोधोऽप्रीतिरूपः, मानो गुणाऽसहनरूपः, माया स्नेहरूपा, लोनो गाय, हासो हसनं, रतिश्च पुनररतिः, शोकः शोचनं, नय, जुगुप्सा, प्रत्यदं सादादिमे सर्वेऽपि 'कली इति ' क्लेशरूपा ज्ञातव्याः ॥१॥प्र- थमं क्रोधलेदानाद ॥ मूलम् ॥–कोदो कलहो खारो । अवरुप्परमहरो अणुसन अ॥ चंडत्तणमणुवसमो। तामसन्नावो असंतावो ॥ ॥ व्याख्या-कोहो इति ' क्रोधोऽप्रीतिमात्र, कलहो वचनराटिः, 'खारो इति' परोपरि उष्टाशयः, परस्परं मत्सरोऽन्योन्यं मत्सरधारणं, तदपि कोधनेदः, क्रोधात्पश्चात्तापः समुत्पद्यते, अतः क्रोधस्याप्यनुशय इति नाम, चमत्वं वक्रनुकु. टित्वं, अनुपशमः शाम्याऽनावः, तामसन्नावः, च पुनः संतापः, एते सर्वेऽपि क्रोधस्य पर्या- या इत्यर्थः ॥ २ ॥ ॥ मूलम् ॥—निहोमणनिप्रंडण । निराणुवत्तिनणं असंवासो ॥ कयनासो अ असम्म। ॥४६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy