SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेशा मालाटो. ॥४६॥ ॥ मूलम् ।।–पुट्विं चख्खू परिस्किय । पमन्जिन जो ववे गिल वा ॥ आयानंड- निस्के-वणा समिन मुणी हो । एए ॥ व्याख्या-'पुत्विं इति पूर्व ग्रहणात्प्रथमं च. क्षुषा नेत्रेण परीक्ष्य सम्यगवलोक्य, पश्चाच्च रजोहरणादिना प्रमाय॑ यः साधुरनया रीत्या किमपि वस्तु स्थापयति नूमौ, वाऽथवा गृह्णाति नूमितः, आदानं नूमितो वस्तूनां ग्रहण लांडस्योपकरणस्य — निरकेवण इति ' नूमौ स्थापना, तस्यां समितः सावधानो नवति, यतना. पूर्वकं गृह्णन मुंचन वा आदाननिक्षेपणासमितः कथ्यते इत्यर्थः ॥ एए॥ ॥ मूलम् ॥–नचारपासवणखेल-जल्लसिंघाणएप्पमाणविही ॥ सुविवेएइ पएसे । निसिरंतो होइ तस्स मिन ॥ ३० ॥ व्याख्या-'नच्चार इति' नच्चारशब्देन वृनीतिः, प्रश्रवणशब्देन लघुनीतिः, खेलशन मुखमलः, ऊलशब्देन शरीरमलः, सिंघाणशब्देन नाशिकामलः, एतेषां इंधः, तान्, अन्योऽपि परिष्ठापनयोग्याऽशुधनक्तपान विधिस्तं, 'सुविवे ए' शब्देन सस्थावरजंतुरहिते समग्रशोधिते 'पएसे इति' नूमिप्रदेशे निसिरंतो - ति' परिष्ठापयन् तत्समितो नवति, स पारिष्ठापनिकासमितः कथ्यते इत्यर्थः ॥ ३०० ॥ ॥६६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy