SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश- मालाटी. ॥४३ ॥ यो । रागगइंदं निरंन्नति ॥ ६ ॥ व्याख्या-'सारीर इति' शारीराणि शरीरसंबंधीनि, मानसानि मनःसंबंधीनि, तेषामेतादृशानां दुःखसहस्राणां, खानां सहस्राणि खसहस्राणि, तेषां व्यसनं पीडा कष्टमिति यावत्, तस्मात्परिनीता नयं प्राप्ता एतादृशाः 'मुणिजो इति' मुनयो ज्ञानं त्रिकालस्वरूपं, झानांकुशेन ज्ञानस्वरूपेणांकुशेन कृत्वा रागरूपं गजें निरुंनंति इति ' रुंधति, न तस्य प्रसरं ददतीत्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-सुगश्मग्गपश्वं । नाणं दितस्स हुऊ किमदेयं ॥ जह तं पुलिंदएणं । दिन्नं सिवगस्स नियगचि ॥ ६५ ॥ व्याख्या-'सुगर इति' सजतिर्मोक्षरूपा तस्या मार्गः पंथास्तत्प्रकाशनेन प्रदीपं दीपसदृशमेतादृशं ज्ञानं, ज्ञायते परिचिद्यते वस्त्वनेनेति ज्ञानं, अत्र श्रुतझानं ग्राह्यं, तद्ददतां ज्ञानमर्पयतां 'हुज इति' नवेत्किमदेयं ? एतावता यदि ज्ञानदाता जीवितं मार्गयति तदा सुशिष्येण तदपि देयमित्यर्थः, अत्र दृष्टांतमाह-यथा तेन 'पु- लिंदएणं इति' निलेन दिन्नं इति' दत्तं शिवस्य महादेवस्य निजकमकि लोचनं, तत्स्वरूपं कथानकगम्यं. ॥ ६५ ॥ अथात्र कथा ॥३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy