SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. उपदेश ठावि से तारिसी होइ ।। ६२ ॥ व्याख्या-गणं इति ' स्थानमुच्चं देवलोकरूपं ' नच्चय- परं इति' ततोऽप्युच्चतरं मोदगतिरूपं स्थानं, मध्यमं स्थानं मनुष्यगतिरूपं, च पुनींनं स्था॥३०॥ नं तिर्यग्मतिरूपं, वाऽयवा हीनतरं नरकगतिरूपं, येन पुरुषेण 'जहिं इति ' यत्र स्थाने गं. तव्यं नवति ‘से इति ' तस्य पुरुषस्य चेष्टापि तादृशी नवति ‘जल्लेसे मर तल्लेसे नववाशति' ॥६॥ ॥ मूलम् ॥–जस्स गुरुमि परित्नवो । साहुसु अणायरो खमा तुला ॥ धम्मे अ अपहिलासो । अहिलासो दुग्गए एन ॥ ६३ ।। व्याख्या—' जस्स इति ' यस्य पुरुषस्य 'गुसंमिति ' गुरुविषये परित्नवः परानवोऽवज्ञाकरणमिति यावत् 'साहुसु इति' मोदमार्ग साधकेष्वनगारेषु अनादर भादराऽनावः, यस्य दमा तुला स्तोका, अथ च यस्य धर्मे दां. र त्यादिरूपे दश विधेऽनन्निलाषोऽनिलाषाऽनावः, तस्य पुरुषस्याऽनिलाषा वांग उर्गतेनरकग- तेयः, 'एन इति ' अयं ॥ ६३ ॥ ॥ मूलम् ॥-सारीरमाणसाणं । उरकसहस्साण वसणपरिन्नीया ॥ नाणंकुसेण मुणि ॥३०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy