SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नपदेशनार्थः, विस्तरतस्तत्संबंधः कथानकगम्यः ॥ ५ ॥ अत्र कथानकं मालाट. जंबूहीपे महाविदेहे पुष्कलावतीविजये पुंडरीकियां महानगी महापद्मो राजा, तद्॥ ॥ गृहे पद्मावती राज्ञ), तत्कुदिसमुन्नवौ पुंडरीककंडरीकनामानौ हौ पुत्रौ. तन्मध्ये पुंगरीकं राज्येऽधिरोप्य, कंडरीकं च यौवराज्ये संस्थाप्य महापद्मन चारित्रं गृहीतं, स्थविराणां पार्थे । क्रमेण स चारित्राराधनतः केवलमवाप्य मुक्तिं गतः, पश्चात्पुमरीको नृपोऽन्यदा राज्यं पालयन स्थविरांतिके धर्म शुश्राव. श्रुत्वा हावपि भ्रातरौ प्रतिबुझे. गृहमागत्य पुंडरीको वृना. ता कमरीकं कथयतिस्म, हे बंधो गृहाणेदं राज्यं, प्रजां च प्रजावत्पालय ? अहं स्थविरांतिके चारित्रं गृहीष्यामि. तत् श्रुत्वा लघीयसा कंझरीकेणोक्तं हे भ्रातः किं कार्य मम राज्ये. न? पित्रा तव राज्यं समर्पितमतस्त्वमेवेदं भुंदव ? अहं स्थविरांतिके चारित्रं गृहीष्यामि, इति कथयित्वा वृहत्रातरमापृचय तेन चारित्रं गृहीतं, एकादशांगीधारकश्च जातः, क्रमेण स्थ- ॥ ४२ ॥ विरैः साई विचरतोऽरसविरसाहारं कुर्वतस्तस्य शरीरे महांतो रोगाः समुत्पन्नाः, स्थविरैः ॐ साई स एकदा पुंडरीकिण्यां समागतः, पुंगरीको राजा वंदनार्थमागतः, स्थविराणां पार्थे । For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy