SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥४ ॥ ॥ मूलम् ||-वाससहस्संपि ज | काठणं संयम सुविनलंपि ॥ अंते किलिछन्नावो । न विसुन कंडरीनव ॥ ५१ || व्याख्या- वाससहस्सं इति' वर्षसहस्रमपि यावत् यतिः साधुः ' काकणं इति' कृत्वा' संयम चारित्रं, सुविपुलं संयम कृत्वापि यद्यते क्लिष्टनावोऽशु. नपरिणामः समायाति तदा स न विशुद्ध्यति शुक्षे न नवति, अर्थात्कर्मक्षयं न करोति, . गतिं च गन्तीत्यर्थः, क श्व ? कंडरीक श्व, यथा कंडरीको बहुवर्षे तपस्तप्त्वापि अंते क्लिएपरिणामतो मृत्वा नरकं गत इत्यर्थः ॥ १ ॥ ॥ मूलम् ॥-अप्पेणवि कालेणं । के जहा गहियसीलसामन्ना ॥ साहंति निययकजं । पुमरियमहारिसिव जहा ॥ ५॥ व्याख्या—'अप्पेणवि इति ' अल्पेनापि कालेन स्तोकेन कालेन केचित्साधवः 'जहा गहियसीलं इति ' यथा गृहीतं, यादृशेन नावेन गृ. हीतं तादृशमेव शीलं सदाचारः, अथ च श्रामण्यं चारित्रं येषां ते, एतादृशाः साधवः 'सा- हंति इति' साधयंति निययकजं इति' निजकार्य मोक्षसाधनलक्षणं, क श्व ? पुमरीकमहर्षि रिव, ' जहा इति ' यथा पुंडरीकनामा झपिः स्तोकेनापि कालेन सजति गतस्तयेत्य ॥२७॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy