SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥४१२ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir क्तव्यमित्यर्थः ॥ ४० ॥ ॥ मूलम् ॥ - संवरचानम्मासिएसु । अठ्ठादियासु श्रतिदीसु सङ्घा ॥ यरे लग्गइ जि- वरपूतगुणे ॥ ४१ ॥ व्याख्या -' संवन्चर इति ' वार्षिके पर्वणि ' चानम्मा लिएसु इति ' चतुर्मासीत्रयेषु ' अठ्ठादियासु इति ' चैत्राषाढाद्यष्टाहिकासु 'तिहीसु इति ' अष्टम्यादितिथिषु एतेषु शुभदिवसेषु विशेषतः सर्वादरेण सर्वोद्यमेन लगति श्रासक्तो जवति, के? नवराणां पूजा क्तिस्तपः षष्टाष्टमादि, गुणा ज्ञानादयस्तेषु विशेषत आदरवान् जवतीत्यर्थः ॥ ४१ ॥ पुनः श्राद्धः किं करोतीत्याह - ॥ मूलम् ॥ - साहू चेश्याण य । पडलीयं तद अवन्नवायं च ॥ जिरापवयस्त - हिश्रं । सर्व्वछामेण वारेइ ॥ ४२ ॥ व्याख्या -' साहू इति साधूनां मुनीनां चैत्यानां जिनप्रासादप्रतिमानां प्रत्यनीकमुपाश्वकारकं ' तह इति ' तथा च पुनरवर्णवादकं कुवचनजानकं, जिनप्रवचनस्य जिनशासनस्याऽदितम हितकारकं शत्रु मित्यर्थः, एवंविधं जनं स श्राकः,' सन्चामेण इति स्वकीयसर्वशक्त्या निवारयति ॥ ४२ ॥ For Private And Personal मालाटी. ॥ ४१२॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy