SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटो, R ॥३१॥ व्यमिति विचार्य नोजनं करोतीत्यर्थः ॥ ३०॥ ॥ मूलम् ॥–सादूण कप्पणिजं । जं नवि दिन्नं कहिंवि किंपि तहिं ॥ धीरा जहुत्तकारी। सुसावगा तं न भुंजंति ॥ ३५ ॥ व्याख्या-'साहूण इति' साधूनां कल्पनीयमेषगीयं शुक्षमित्यर्थः, एतादृशं यनैव दिन्नं इति ' दत्तं 'कहिंवि इति' कस्मिन्नपि देशकालविषये, किमपीति स्तोकमपि ' तहिं इति' तेषां साधूनां, धीराः सत्त्ववंतो यथोक्तकारिणो यादृशः श्राइमार्गस्तस्य कर्त्तार इत्यर्थः, एतादृशाः सुश्रावकाः सुश्रा यत्साधूनां न दनं त. न्न भुंजते इत्यर्थः ॥ ३ ॥ ॥ मूलम् ॥-वसहीसयणासन्नत्न-पाणनेसजवउपनाई ॥ जवि न पजत्नधणो। थोवाविहु मोवयं दे ॥ ४० ॥ व्याख्या-वसही इति' वसतिवासस्थानं, शयनं शयनार्थ पट्टिका, आसनं पादपीगदिकं, नक्तमन्नं, पानं जलं, नैषज्यमौषधं, वस्त्रं पात्रं चैतेषां इंछः एवमादिर्यस्य तत्, यद्यपि न पर्याप्तं पूर्ण धनं यस्य सः, एतादृशो यद्यप्यऽसंपूर्णवनत्वात्तं पू. ण दातुमसमर्थस्तथापि स्तोकादपि 'हु इत्यलंकारे ' स्तोकं दीयते, संविनागं विना न नो ॥११॥ प For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy