SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३७३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir माता ? सर्वोऽप्ययं स्वार्थरसिकः, कोऽपि न कस्यापि वल्लनः, इत्याद्यनित्यतां चिंतयंती घा तिकर्मकयतः केवलमासाद्यांतर्मुहूर्ते सा मोक्षं गता; प्रथमंसिद्ध इति कथयित्वा तवरीरं देवैः क्षीरसमुद्दे हितं; एवमनेन दृष्टांतेन केचिदति, तपःसंयमाद्यनुष्ठानं विना यथा मरुदेवी सिा, तथा वयमपि मोक्षं गमिष्याम इत्यालंबनं गृह्णति, एतदालंबनं विवेक निर्न ग्रामि ति भावः ॥ इति मरुदेवी संबंधः पंचपंचाशत्तमः ॥ ५५ ॥ ॥ मूलम् ॥ किंपि कर्हिपि कयाई । एगे लड़ी हिं केहिं निमित्तेहिं ॥ पत्तेयबुलाना | हवंति अबेरयनूया || ८० ॥ व्याख्या -' किंपि इति किमपि वृपनादि वस्तु दृष्ट्वा 'कहिंपि ' कस्मिन्नपि क्षेत्रे, कदाचित्कस्मिन्नपि काले, एके केचन पुरुषाः, लब्ध्या आवरणकर्मक्षयोपशमेन, कैश्चिदपि निमित्तैः, जीर्णवृषना दिवस्तुदर्शननिमित्तैः, प्रत्येकबुदानां लानाः सम्यग्दर्शनचारित्रादिलाना जवंति आश्चर्यभूतास्तदालंबनं न ग्राह्यमिति भावः ॥ ८० ॥ || मूलम् || - निहिसंपत्तमन्नो । पडिंतो जह जो निरुत्तपो || इद नासर तह प -बुल तो ॥ ८१ ॥ व्याख्या - ' निहि इति ' रत्नसुवर्णादिनृतं निधिं निधानं For Private And Personal मालाटा. ॥ ३७३ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy