SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश एवं प्रतिदिनमुपालनं ददानायाः, पुत्रवियोगतो रोदन कुर्वाणायास्तस्या नेत्रयोः पट- Kले वलिते. एवं सहस्रसंख्येषु वर्षेषु गतेषु स्वामिनः केवलमुत्पत्रं. चतुःषष्टिसुरेझैरागत्य सम॥३२॥ वसरणं रचितं, नरतस्य व पनिका दत्ता, नरतोऽपि समागत्य मरुदेवायै तत्स्वरूपं कथया मास, त्वं मम प्रतिदिनमुपालनं ददासि यन्ममांगजः शीतातपादिपीमामनुत्नवति, एकाकी वने च विचरतीति, तदद्यागछ मया साई? तव पुत्र दर्शयामि. इति वचनश्रवणतः सो. कंगं पितामहीं हस्तिस्कंधे स्थापयित्वा स समवसरणमाजगाम. तत्र देवकुन्निनादं श्रुत्वा हर्षवती जाता मरुदेवी; देवदेवानां जयजयशब्दं श्रुत्वा तस्या रोमोजमः संजातः, हर्षाश्रू. णि नयनयोरुजतानि. तशतस्तिमिरे दूरं गते तया सर्वमपि प्राकारत्रितयाशोकबत्रचामरादि स्वरूपं दृष्टं. अनुपमा प्रातिहादिशहिं दृष्ट्वा मनसि चिंतयतिस्म मरुदेवी है है धिगस्तु संसारं! धिम्मोहं! अहमेवं ज्ञातवती यन्मदीयोंगज एकाको वने बभक्षितस्तषितः परित्रमन नविष्यति, परमयमेतावहिं प्राप्तोऽपि कदापि मम संदेशकमपि नाऽमुंचत. अहं तु प्र. तिदिनमेतन्मोहेनातीवदुःखिता जाता, ततो धिगस्तु कृत्रिममेकपादिकं स्नेहं, कः पुत्रः? का ॥३७॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy