SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- ये, आदिशब्दान्ममन्नाषणादिकं ज्ञेयं, एतेषां पापकर्मणामेतेषां सर्वेषामपि जघन्यः स्तोक Y नदयो विपाकः कियान् नवति ? दशगुणितो नवति. कीदृशानामेतेषां पापकर्मणां ? एकशः ॥३०॥ कृतानामेकवारं विहितानां, एकवारं मारितो जीवो दशवारं मारकं हंतीति नावः, इदं सा मान्यतः फलमुक्तं. ॥ ७ ॥ ॥ मूलम् ॥–तिबयरे न पनसे । सयगुणिणो सयसहस्सकोमिगुणो ॥ कोमाकोमीगुजो वा । हुज विवागो बहुअरो वा ॥ ७ ॥ व्याख्या-'तिवयरे इति' तीव्रतरे तु प्रदोषे सति अतिक्रोधेन वधादिकं कुर्वत इत्यर्थः, शतगुणितो विपाक नदयमायाति. ततोऽपि तीव्रतरे थे शतसहस्रगुणितो लक्षगुणितो विपाक नदयमायाति, कोटिगुणोऽपि विपाकस्तस्य नवति, कोटाकोटिगुणो वा विपाकस्तीव्रतमक्रोधेन वधादि कुर्वत इत्यर्थः, 'हुज इति ' न. वेत, ततोऽपि बहुतरो विपाकः, यादृशेन कषायेण बस्तादृशो विपाकः ॥ ७ ॥ म ॥ मूलम् ॥–के श्च कति प्रालंबणं । इमं तिहुअणस्स अछेरं ॥ जद निमारकवि अंगी । मरुदेवी नगवई सिक्षा ॥ ७ए । व्याख्या-'केश्व इति ' केचित्पुरुषा अत्रा] व ॥३०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy