SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी, उपदेश- पापं पापकर्म - पिविलियाएवि इति ' पिपालिकायाः कीटिकाया अप्युपरि ये न वांति, ते Joयतयः साधवः ‘कह इति' कथं अपापाः पापकर्मरहिताः पापानि कुर्वति अन्यस्योपरि ? ॥३६ ॥ साधवोऽन्येषां सर्वथा प्रतिकूलं न कुर्वतीत्यर्थः ॥ ५ ॥ ॥ मूलम् ||-जिणपहअपंडियाणं । पाणहराणंपि पहरमाणाणं ॥ न करंति अ पावाइं। पावस्त फलं विश्राणता ॥ ७६ ॥ व्याख्या- जिणपह इति ' जिनमार्गस्याऽपंडिता अज्ञा एतादृशा अधमलोकास्तेषामझातजिनधर्माणामित्यर्थः, प्राणहराः प्राणघातकाः, एता. दृशानामपि, प्रहरमाणानां खजादिना प्रहारं ददतामपि, एतादृशानामप्युपरि न कुर्वैति पा- पानि तेषां मारणचिंतनरूपाणि, कीदृशाः संतस्तेषामुपरि ज्ञहं न कुर्वति? पापस्य फलं नरकादिरूपं विजानंतो जानंतः ॥ ७६ ।। ॥ मूलम् ।।-वहवंधणमारण-अप्रकाणदाणपरधणविलोवईणं ॥ सवजहन्नो नदन । * दसगुणिन इक्कसि कयाणं ॥ ७ ॥ व्याख्या- वह इति ' वधो यष्ट्यादिना कुट्टनं, बंधनं रज्ज्वादिना, मारणं प्राणतो व्यपरोपणं, अन्याख्यानमसदोषारोपणं, परधनानां विलोपनं चौ ॥३६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy