SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो, ॥३४३॥ तिः, वांत वमन, पिनमूर्ग, आदिशब्दाचायुविकारविसूचिकादि ग्रहणं, एतैरातकैमोदितो व्याकुल एकाकी साधुः सचं पानीयसहितं यत्राजनं तेन कृत्वा विहस्तो' व्यग्रहस्त एतादृ. शः सन् एकाकी मुनिनिक्षिपति यदि हस्तानाजनं मुंचति तदा संयमविराधनाऽत्मविराधना स्यात्, एवमुच्चारादिकं यदि स करोति तदोमाहः प्रवचनलघुता स्यात् ॥ ५ ॥ ॥ मूलम् ।।–एगदिवसेण बहुआ। सुदा य असुहा य जीवपरिणामा ॥ एगो असु. हपरिन । चश्ऊ आलंबणं लड़े ॥ ६० ॥ व्याख्या-' एग इति' एकदिवसमध्ये 'बहु. आ इति' बहवो नवंति शुन्ना नुत्तमाः, अशुन्ना मध्यमाः, के नवंति ? जीवस्य परिणामा अध्यवसायस्थानानि. एक एकाकी अशुनपरिणतोऽशुनपरिणामे प्रवर्त्तमानः सन् त्यजेत्सं. यमप्रति आलंबनं कारणं लब्ध्वा प्राप्य ।। ६० ॥ ॥ मूलम् ।। -सबजिणपमिकुठं । अणवना श्रेरकप्पनेन अ॥ को य सुआननोवि । हण तवसंजमं अश्रा ॥ ६१ ॥ व्याख्या-'सब इति ' सबैर्जिनः 'पमिकुठं इति' निषिइमेका कित्वेन विचरणमित्यर्थः, अनवस्था मर्यादानंगो नवथि, स्थविराणां कल्प आचार ॥३४३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy