SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३४२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मागमप्राप्तिः ? प्रतिपृचादि संदिग्धस्य पुनः पृठनं ' चोयला इति ' प्रमादपतितस्य शिक्षादानं, एते लाना एकाकिनः कुतः संपद्यंते इत्यर्थः, एकाकिनो विनयोऽपि कुतः ? कस्य सविनयं करोति ? वैयावृत्त्यं कुतः ? कस्य स वैयावृत्त्यं करोति ? मरणांतेऽपि मरणकाले आराध नापि कुतः ? नमस्काराऽनशनादिरूपा आराधना एकाकिनः कुतः ? ॥ ५७ ॥ ॥ मूलम् ॥ - पिलिजेसल मिक्को । पइन्नपमयाजानु निच्च जयं ॥ काऊं मणोवि अ कज्जं । न तरइ काऊरा बहुमन || ५८ ॥ व्याख्या - पिलिज्जेति प्रेरयति नल्लंघयति एपामाहारग्रहणशुद्धि, एकः कदाचिदशुद्धमपि गृह्णीयात्, प्रकीर्ण एकाकी एतादृशो यः प्रमदाजनः स्त्रीजनस्तस्मान्नित्यं जयं, एकाकिनः स्त्रीजनान्नयं जवतीत्यर्थः, कर्तुमना अप्यकार्य प्रतिकार्याचरण मानसोऽपीत्यर्थः, न तरति न शक्रोति ' काकरा इति ' कर्त्तुं बहूनां यतिनां मध्ये, तस्मादेका किविहारः स्थविरकल्पिकानामयुक्तः ॥ ए८ ॥ ॥ मूलम् ॥ नच्चारपासवावंत- पितमुखाइ मोदिन इक्को | सहवनाले विवो । निरिकवर कुसाइ बुदं ॥ ५९ ॥ व्याख्या - ' उच्चार इति ' उच्चारः पुरीषं प्रश्रवणं लघुनी - For Private And Personal मालाटी. ॥ ३४२ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy