SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३४० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दनामनुज्नूयायुःकये दयापरिणामतो निबन्धशुजकर्मा त्वमत्र श्रेणिकपुत्रो जातः, तत् त्वं वि मालाटी. लोकय ? सम्यक्त्वलानमंतरेणापि तिर्यग्नवे स्वल्पकष्ट सहनात्त्वया मनुष्यायुर्निबई, तदा चात्रिग्रहणानंतरं कष्टसहने महत्फलं श्रथवाऽनेन जीवेनानंतवारं नरकादिदुःखमनुभूतं, तत एतस्मात्साधुपादसंघट्टनोनवाद्दुःखात्किं दूयसे ? साधुचरणरजोऽपि वंद्यं ततोऽयं चारित्रमोचनमनोरथो न युक्तः, अभिप्रवेशो वरं, विषक्षणं वरं परं गृहीतव्रतांगो न वरमित्यादि भगवदुक्तवचनतोऽस्य जातिस्मरणमुत्पन्नं, सर्वमपि तत्तथैव तेन दृष्टं भगवंतमनिबंध स कथयति, हे जगवन् जबकूपे निपतन्नदं समुद्धृतः, अद्यप्रभृति चक्षुर्द्धयमंतराऽन्यांगशुश्रूषा न विधेया. एनमंनिग्रहं गृहीत्वा निरतीचारं चारित्रं प्रपालयन् स गुणरत्नसंवत्सरादि तपःकर्म कृत्वा निर्मलध्यानतो निजायुः प्रपूर्य समाधिमृत्युना विजयेऽनुत्तर विमाने देवत्वेनोत्पन्नः, ततश्च्युत्वा महाविदेदे सेत्स्यतीति मेघकुमारसंबंधोऽष्टचत्वारिंशत्तमः ॥ ४८ ॥ ॥ मूलम् ॥ - श्रवरूप्परसंवादं । सुरकं तु सरीरपीडा य ॥ सारणवारण चोयण । गुरुजण प्रयत्तया य गये || ५५ ॥ व्याख्या -' श्रवरूप्परेति परस्परमन्योऽन्यं संबंधः सं For Private And Personal ॥ ३४० ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy