SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- नवानृतीयत्नवे त्वयाऽनुनूत; तच्घृणु ? त्वं पूर्व वैताढ्यनूमौ श्वेतवर्णोऽत्युनतः सहस्रहस्ति- मालाटो. 1 नीयूयाधिपतिः' षड्दंतः सुमेरुप्रनानिधो गजोऽनूः, एकवारं' वनमध्ये दवो लमः, तस्माजीत॥३३॥ स्तृषातुरो वन भ्रमन्ननस्पकर्दमे सरति प्रविष्टोतरा कर्दमे निमग्नो जलं न प्राप. बहिरप्यागं तुं न शशाक. पश्चारिनिर्वैरिनिहस्तिन्निदैतमुशलैर्घातितः, सप्तदिवसान पीमामनुनूयैकशतवर्षायुः प्रपूर्य कालं कृत्वा विंध्यन्नूमौ चतुर्दैतो रक्तवर्णो हस्ती सप्तशतहस्तिनीपतिमरूपन्नानिधानोऽनूः, तत्रापि दवं दृष्ट्वा जातिस्मरणतः पूर्वनवो दृष्टः, दवानीतो योजनप्रमाणनूमि. - मध्यात्तृणकाष्टादि दूरतो विक्षिप्तवान्. नगतं तृणवल्ख्यकुरादिकं शुमादमेन सपरिकरः समूलमुन्मूलयामास. एकवारं पुनरपि दवो लग्नः, तदा त्वया कंडूयनार्थमेको हिरु/कृतः, तावत्कोऽपि शशकः स्थानमवाप्नुवन् । तव चरणनूमावागत्य स्थितः, पश्चाचरणमधो मुंचता त्वया शशको दृष्टः, तदयाईमनसा ॥३३॥ तथैव चरणो रक्षितः, एवं साईदिनध्यं यावत्त्वमूर्ध्वचरणः स्थितः, दवे शांते गते च स्वस्थानं जंतुवर्गे पादमधो मुंचन स्थूलशरीरत्वात्त्वं गिरेः कूटमिव त्रुटित्वा पतितो महतीं वे. For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy