SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटो, ॥३३७॥ विदिया। निदरिसणं जंबुनामुनि ॥ ५३ ॥ व्याख्या- रूवेण इति' रूपेण कृत्वा यौवने- न च, गुणवंतीनिः कन्यान्निः, सुखैः सांसारिकैः, वरया प्रधानया श्रिया लम्या न च लु. यति लोग्नं न प्राप्नुवंति, सुविहिताः साधवः, अत्र निदर्शनं जंबूनानो महामुनेः, तत्संबंधः पूर्वमुक्तत्वान्नात्रोक्तः ॥ ५३॥ ॥ मूलम् ॥-नुत्तमकुलप्पसूत्रा । रायकुलवडिंसगावि मुणिवसहा ॥ बहुजश्जणसंघटें । मेहकुमारुत्व विसहंति ॥ ५५ ॥ व्याख्या-'नत्तम इति ' नत्तमकुलप्रसूता नत्तमकु. लसमुन्नवाः, राज्ञां कुलेऽवतंसका मुकुटसदृशा अपि मुनिवृषन्ना मुनिषु मध्ये श्रेष्टा बहवः प्रचुराः पृथक्पृथक् कुलोनवा यतिजनास्तेषां संघर्ट मेघकुमार श्व विसहति विशेषेण सह. ते कमंते, इति संदेपतः संबंधः ॥ ५५ ॥ अथ विस्तरतो मेघकुमारनिदर्शनं मगधदेशे राजगृहे पुरे श्रीश्रेणिको राजा राज्यं करोति, तस्य धारिणीनाम्नी राझी, त. स्याः कुकी कोऽपि जीवः समुत्पत्रः, तत्पन्नावेण च तस्या अकाले मेघदोहदः समुत्पन्नः, अनयकुमारेणाष्टमन्नक्ताराधितदेवसाहाय्येन च पूरितः, नत्नमवेलायां पुत्रो जातः, तस्य स्व "20 ) ॥३३७॥ ४३ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy