SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥३३६ ॥ ददति. तदवसरे श्रीपार्यमहागिरयोऽजानंतस्तद निवार्थमागताः, तान् दृष्ट्वा श्रीआर्यसुह- मालाटी. स्तिसूरय नविताः, विनयपूर्वकं च वंदितवंतः, तदा श्रीआर्यमहागिरयो निदाग्रहणमंतरैव प-४ श्वाहलिताः, वसुनूतिश्रावकेण पृष्टं. नगवन कोऽयं महामुनिर्यविनयं यूयं कृतवंतः, तदा सु. हस्तिसूरियोक्तमेतेऽस्माकं वृक्ष गुरुभ्रातरः संति; महानुन्नावाश्च जिनकल्पतुलनां च कुर्वैति. तत् श्रुत्वा वसुनूतिश्रावकेण हितोयदिवसे नगरमध्ये सरसादारो निर्मापितः, आर्यमहागिरिणा तमनेषणीयं ज्ञात्वा न गृहीतः, पश्चादागत्य सुहस्तिसूरीणामुपालंनो दत्तो यनवनिर्म हविरुदं कृतं; यहसुनूतिगृहेऽस्माकमन्युडानादिविनयः कृतस्ततस्तेन सर्वत्राऽप्यशुशहारः कृतः, ततोऽद्यप्रनृति मयैककेत्रे नवनिः साई न स्थातव्यमिति कथयित्वाऽार्यमहागिरिणा पृथग विहारः कृतः, गबनिश्रां मुक्त्वैकाकिनस्तपःसंयमावनुपाल्य स्वर्ग प्राप्ताः श्रीआर्यमहागिरयः, एवमन्येनापि प्रतिबंधो न विधेय इत्युपदेशः ॥ इत्यार्यमहागिरिप्रबंधः सप्तचत्वा- ॥३३६॥ रिंशत्तमः ॥ ७॥ ॥ मूलभू ॥-रूवेण जोवणेण य । कनाहिं सुहेहिं वरसिरीए अ॥ न य लुप्रति सु For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy