SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- च कृतो निर्मितो ब्राह्मणस्य कय आसीत्, परशुरामकृतः क्षत्रियदय आसीत्, सुन्नूमचक्रव- मालाटो, 15र्तिकृतश्च ब्राह्मणदाय इत्यर्थः ॥ ५१ ॥ संक्षेपतोऽत्र निदर्शनं तयोर्लिख्यते॥३२॥ सुधर्मानिधाने देवलोके हौ मित्रदेवौ, एको नाम्ना विश्वानरो हितीयो धन्वंतरिश्च. पूर्वो जैनो वितीयश्च तापसन्नतः, तयोः परस्परं धर्मवाती कुर्वतोः स्वस्वधर्मव्याख्याने क्रियमा" णे धर्मपरीक्षार्थ तौ मृत्युलोकमागतो. तदवसरे मिथिलायाः स्वामी पद्मरथो राजा राज्यं वि. हाय श्रीवासुपूज्यमुनिचरणांतिके चारित्रं गृहीतुं गलति. तं नविनन्नावचारित्रिणं विलोक्य र जैनदेवो बन्नाषे, प्रश्रमत एतस्य परीक्षा क्रियते, पश्चात्त्वदीयतापसानां परीक्षां करिष्यावः, पश्चानावचारित्रियो लिकाश्रमदतस्तस्याऽनेका रसवत्यस्ताभ्यां दर्शिताः, परं स नावसाधुः सत्वान्न चलितः, पश्चाद् वितीयवीच्यामार्गे गतस्तस्य साधोः पुरतो मार्गे निरंतरा मंडु-) क्यो विकुर्विताः, पश्चालन नूमो च तीक्ष्णाः कंटका विकुर्विताः, तदा पद्मरथो नावमुनिमः ॥३२॥ - डुकोमाग त्यक्त्वा कंटकनूमौ चलितः, कंटकाचरणे विध्यंति, ततो रुधिरधारा निपतति; म- हावेदनां स प्राप्नोति, परं न मनागपि खेदनागनूत्. र्यासमित्या चलन लवलेशतोऽपि स For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy