________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश
॥३२६॥
नमेतत; चाणाक्येनोक्तं हे वत्स शुनशकुनमेतत्. ययस्य नवारका नग्मास्ततो नवकुलवंशान्मालाटी. यावत्तव राज्यं स्थिरं नविष्यति. नगरमागत्य चंगुप्तेन परिणीतानंदपुत्री, पश्चाशजमंदिरांतरेका विषकन्या नंदेन मुक्ताहासीत्, तामनुमानतो दोषदुष्टां विज्ञाय चाणाक्येन पर्वतराज्ञः प. रिणायिता, तदंगस्पर्शतः पर्वतराज्ञः शरीरे विषव्याप्तिर्जाता. चंगुप्तेनोक्तमेतत्साहाय्याज्ञा ज्यं गृहीतमयं च नः सुहृन्म्रियते, चिकित्सां कुर्मः, चाणाक्येनोक्तमलं, विनौषधं व्याधिर्याति.
चं कार्यं कृत्वा चाणाक्येन म्रियमाणोऽपि सहपेक्तितः पर्वतनामा. ततः कृत्रिम एवायं मित्रस्नेहः ।। इति चाणाक्यसंबंधः पंचचत्वारिंशत्तमः ॥ ४५ ॥
॥ मूलम् ॥-निययावि निययकजे । विसंवयंमि हुँति खरफरसा ।। जह रामसुन्नूमकन । बनखत्तस्स आसि खन ॥ ५१ ।। व्याख्या- नियया इति' निजका अपि स्व. कीया अपि संबंधिन इति यावत्. निजकार्ये स्वकीयकृत्ये 'विसंवयंमित्ति, विघटमाने स- ॥३६॥ ति, तेऽपि ' हुति शब्देन ' नवंति. कीदृशाः खरा रौश्कर्मकर्तारः ‘फरुसा इति' कर्कशवकारः, एतादृशा नवंति, यति दृष्टांतोपन्यासे रामेण परशुरामेण, सुनुमेनाऽष्टमचक्रवर्तिना
For Private And Personal