SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३१२ ॥ www.kobatirth.org. Acharya Shri Kallashsagarsuri Gyanmandir पालयतस्तस्य कियानपि कालो गतः, तदंवसरे मंत्रिलो गृहे पोट्टिला स्त्री पूर्व प्राणतोऽप्यधिपि केनचित्कर्मदोषेणाऽनिष्टा' जाता; पृथक् शय्या कृता. पोहिलांमनसि दुःखमुत्पन्नं यतः - प्रज्ञानंगो नरेंाणां । गुरूणां मानमर्द्दनं ॥ पृथकू शय्या च नारीला - मशस्त्रवधमु च्यते ॥ १ ॥ नर्त्तुरपमानपीमितया तया विशेषतो दानादिधर्मकृत्यं प्रारब्धं तदंवसरे पोट्टि - लागृहे एका सुव्रतानिधाना साध्वी आहारार्थं समागता. सन्मुखं गत्वा शुद्धाहारेण प्रतिलामुकुलीय पोहिलया पृष्टं जो जगवति मातस्तादृशं किमपि कुरु ? र्चा वशीभवति; परोपकार एव परमं पुण्यं यत नक्तं-दो पुरिसे घर धरा । श्रहवा दोहिं विधारिया घरी ॥ नवयारे जस्स मइ । नवयारो जं न वीसरइ ॥ १ ॥ इति पोहिलाजाषितं श्रुत्वा सुव्रता वदति, किमुक्तं त्वया ? एतादृशी प्रवृत्तिरुत्तमस्त्रिया कर्त्तुं न युक्ता, यतो मंत्रादिना पत्युः पारवश्यकरणं महते दोषाय. श्रथवाऽस्माकमपि गृहीसर्ववितीनां न घटते चैतत्कार्मणादिकरणं, त्वं योगार्थं वशीकरणं कारयसि ते जोगाः सांसारिक दुःखदेतवः किंपाकफलसदृशा विषयाः, श्रापातरम्याः परिणामेऽतिदारुणाः, चिर For Private And Personal मालाटी. ॥ ३१२ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy