SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org उपदेश- दं कस्यचिदंगुलिछेदं कस्यचिन्ननेदं कस्यचित्कर्ण वेदं कस्यचिदक्षिछेदं च चकार. एवं सर्वे- मालाटो, sपि पुत्रास्तेन विखंमितांगाः कृताः, एवं बहुकाले गते पुनरपि पद्मावती सुस्वप्नसूचित गर्ने। ॥ ३११॥ दधौ. तदवसरे मंत्रिस्त्रिया पोटिलानाम्न्यापि गों धृतः, मंत्रिणमाकार्य राझ्या कथितं मया सुस्वप्नसूचितो गर्नो धृतोऽस्ति, अतो जन्मसमये स नवनिः प्रचन्नवृत्त्या पालनीयः, यथा १ स राज्याधिकारी नवति. नवतामपि स आधारो नविष्यतीति मंत्रिमा प्रतिपन्नं; समये पु त्रो जातः, प्रचन्नवृत्त्या मंत्रिणा स स्वकीयस्त्रियै पोटिलायै समर्पितः, तदेवसरे पोहिलाप्रसूतापुत्री रायै समर्पिता. पश्चादास्या झापितं राझे पुत्रीजन्मस्वरूपं. अथ मंत्रिगृहे वृइिंगवतो राजकुमारस्य कनकध्वज इति नाम दत्तं. क्रमेण स यौवनं प्राप्तः, एतस्मिन्नवसरे कनकेतुर्नृपः परलोकं गतः, सर्वेऽपि सामंताद्याश्चिंतातुरा जाताः, राज्यं कस्य समर्पयिष्यामः, तदवसरे मंत्रिणा सर्वमपि राझीस्वरूपं निरूपितं. कनकध्वजं रा- ॥ ३११॥ जांगजं ज्ञात्वा सर्वेऽपि हृष्टाः, सर्वैरपि महतामंबरेण स राज्ये स्थापितः कनकध्वजकुमारः, कनकध्वजराज्ञापि मंत्रिणं बहूपकारिणं'छात्वाऽतीवसन्मानं तस्मै दत्तं. महतानंदेन राज्य For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy