SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥२७॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दूगो । जलमयं महपमा ॥ इच्चारसुहो जावो । सम्मत्तं बिंति जगगुरुणो ॥ १ ॥ सम्यत्वं चाई. धर्मस्य मूलभूतं यतः - सर्वेषु त्रयोदशकोटिशतचतुरशी तिकोटिद्वादशलक्ष सप्तविं शतिसहस्रच्युत्तरद्विशतसंख्येष्वपि जंगकेषु सम्यक्त्वं प्रथमो जंगः, सम्यक्त्वं विना नैकस्यापि जंगस्य संजयः, अत एवोक्तं मूलं दारं पहाणं । श्राहारो जायां निही ॥ बक्कस्सावि धम्मस्स | सम्मत्तं परिकित्तियं ॥ १ ॥ सम्यक्त्वफलं चैतत् - अंतोमुहुत्तमित्तंपि । फासियं जेहिं हुआ सम्मत्तं । तेसिं अवढपुग्गल - परिश्रट्टो चेव संसारो ॥ १ ॥ जं लक्क तं कीरइ । जं न सक्क तयंमि सद्दहणा || सद्दहमालो जीवो । वच्च श्रयरामरं गणं ॥ २ ॥ सम्यक्त्वमूलान्येव द्वादशव्रतानि सम्यगाराधितानि च तानि अत्र परत्र बहुफलदायका - निजवंतीति जगवतो देशनां श्रुत्वा स परमसंवेगः सम्यक्त्वोच्चारपूर्वक द्वादशव्रतधारको बमूव कामंदवो जीवाऽजीवादितत्वको नित्यं सम्यक् श्रादधर्मं पालयन्नेकदा सौधर्मपतिना प्रशंसितो, दृढधर्मा कामदेवो देवेनापि न चालयितुं शक्यः, अहो तदीयं धैर्यमिति कामदेवस्य बहुप्रशंसां श्रुत्वा कश्चिन्मिथ्यादृग्देवो देवेंश्वाणीमन्यथाकर्तुं तत्रागतः, तदवसरे कामदे For Private And Personal मालाटी. ॥ २७५॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy