SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥७॥ यद्येतादृशा उपसर्गाः सोढाः, तर्हि साधुना तु विशेषेण सोढव्या इत्युपदेशः ॥ इति षट्त्रिं शत्तमः संबंधः ॥ ३६ ॥ ॥ मूलम् ॥-देवेहि कामदेवो । गिहीवि नय चालिन तवगुणेहिं ॥ मत्तगयंदभुअंगम -रस्कसघोरट्टहासेहिं ॥ १॥ व्याख्या- देवेहिं इति ' देवैरमरैः कामदेवनामा'गिहीवि' - गृहस्थोऽपि ' तवगुणेहिंति ' तपोगुणेन्यो नैव चालितः, कैः कृत्वा ? मत्ना ये गजेश हस्ति नो, भुजंगमाः सर्पाः, राक्षसा दुष्टदेवास्तेषां घोरा ये अट्टहासा महासनानि तैः कृत्वा न चालितः ॥ १ ॥ अत्र कामदेवदृष्टांत: चंपायां च महापुर्या जितशत्रुर्नृपः, तत्रैकः कामदेवनामा गाथापतिः परिवसति, सोऽष्टादशस्वर्णकोटीस्वामी षष्टिसहस्रगवामधिपतिर्बहुधनधान्यादिशहिमान, तगृहे नशनानी नार्या. सोऽन्यदा श्रीमहावीरस्य देशनां शुश्राव, नगवतापि प्रथमतः सम्यक्त्वस्वरूपं निरू- पितं, तत्र सम्यक्त्वं दर्शनमोहनीयकर्मोपशमादिसमुछोऽहऽक्तजीवादितत्वसम्यक् ज्ञानरूपः शुन प्रात्मपरिणामः, तत्वत्रयाध्यवसायो वा सम्यक्त्वं, नक्तं च-अरिहं देवो गुरुणो सुसा ॥७॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy