________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
।। २२३ ।।
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
वं च न निवारयसि गुणचंदेलोक्तं मदीयोऽयमपराधः क्षम्यतां ? यादृशं कृतं तादृगवातं, यूयं पितृस्थानीयाः, कृपां विधायैतौ सज्जीकुरुत ? नास्ति कोऽप्यन्यो युष्मान् विना य एतदस्थीनि स्थानमानयतीति एवमुक्त्वा तेन तौ साधुसमीपमानीतौ साधुनोक्तं यदि जीविrai कुरुथस्तदा संयमं समाचरतमिति, ताभ्यां तत्प्रतिपन्नं, सज्जीकृतौ, चारित्रं गृहीत्वोजावपि निर्गतौ तयोर्मध्ये पुरोहितपुत्रो द्विजजातिमदकरणेन नीचैर्गोत्रं निबन्धवान् चारित्रपा नेन द्वावपि देवौ जातौ परस्परमनुरक्तौ; ताभ्यां परस्परं संकेतः कृतो, योऽग्रतश्च्युत्वा म नुष्यो जवति, स द्वितीयेन स्वर्गस्थितेन प्रतिबोधनीय' इति पश्चात्कालांतरे प्रथमं पुरोहितजीवश्च्युत्वा, राजगृहे पुरे मेहरनाम्नश्चांकालस्य गृहे मेतीनाम्नी नार्या, तत्कुक्षौ जातिमदकरतोऽवतीर्णः, सा चांगालनार्या तस्मिन्नेव नगरे कस्यचित् श्रेष्टिनो गृहे प्रतिदिन मायाति, श्रेष्टनार्यया सा तस्या अतीवमैत्री जाता, श्रेष्टिन्या मृतवत्सादोषेण सुता न जीवंति. प्रवृत्तिस्ताद कथिता, चांगालपत्न्या कथितमहमस्मदीयं सुतं तव समर्पयिष्यामि, कालेन तस्याः सुतः प्रसूतः, श्रेष्टिनार्यायै तया प्रछन्नं समर्पितश्च.
For Private And Personal
मालाटी.
॥ २२३ ॥