SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥२२२॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ऽद्य धर्मलाभः समागतोऽस्ति, तं नर्त्तयावः ' इत्युक्त्वा तं दस्ते गृहीत्वा सौधोपरि चटितौ. कपाटं पिधाय च तं कथयितुं लग्नौ त्वं नर्त्तय ? नो चेत्कुट्टयिष्यावः, तदा सागरचंदेलोक्तं युवां वाद्यं वादयतं यथाहं नृत्यं करोमि, ताभ्यामुक्तमावां वाद्यवादनं न जानीवः, साधुनोतं तदाहमपि नर्त्तनं न जानामि, ताभ्यामुक्तं तर्हि श्रावाभ्यां सार्धं मल्लयुद्धं कुरु ? साधुनोतं तथास्तु. सागरचापि मल्लयुद्धे क्रियमाणे तादृक्पूर्वाच्यस्तकलया तहरीरास्थिसंघयः पृथक्कुताः, ततः कपाटमुद्घाटयित्वा स्वोपकरणं गृहीत्वा स नगरादहिरागत्य वने कायोत्सर्गमुइया स्थितः पश्चात्तयोर्महती वेदना जाता, पूत्कारं कर्त्तुं लग्नौ, तत्रागतेन राज्ञा पृष्टं किमिदं जातमिति, लोकैरुक्तत्रैको मुनिरागतस्तेन किंचित्कृतं विलोक्यते पश्चाशजापि तमन्वेषयन् वनं गतः, तत्र स्वकीयं वृइत्रातरं विनयपूर्वकम जिवंद्य स विज्ञपयतिस्म. स्वामिन्न घटते नवाशां महात्मनां परपीडाकरणं. तत् श्रुत्वा सागरचं देणोक्तं त्वं चंशवतंसकनृपांगजः पंचमलोकपालोऽसि, कथमेतादृशमन्यायं प्रवर्त्तयसि ? यत्साधूनां दुःखदायकं स्वपुत्रं पुरोहितपु For Private And Personal मालाटी. ॥ २२२॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy