SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥१६॥ ॥ मूलम् ॥-दुकरमुक्षेसकरं । अवंतिसुकुमालमहरिसीचरिअं ॥ अप्पावि नाम तह । तजति अबेरयं एयं ॥ ॥ व्याख्या-'करं इति ' दुष्करं दुःखेन कर्तुं शक्यं, 'मु. क्षेसकरंति ' शृण्वतामपि रोमोत्कंपकारकं, एतादृशमवंतिसुकुमालनानो मुनेश्वरितं ज्ञेयं, येन महात्मना, नामति प्रसिौ, स्वकीयात्मापि तथा तेन प्रकारेण तर्जितो निसितः, 'एयंति ' एतत् 'अबेरयति ' आश्चर्य, आश्चर्यकारकं चैतचरित्रमित्यर्थः ॥॥ अत्र तत्संबंधः अवंतिविषये नजयिन्यां नज्ञ नाम्नी सार्थवाही, तत्कुक्षिसंनूतो नलिनीगुलमविमानागतोऽतिसुकुमालनामा सुतो हात्रिंशधूनिवैषयिकं सुखमनुनबनेकदा स्वगृहसमीपस्थि. तार्यसुस्थितसूरीशां मुखाशत्रिप्रथमपौरुष्यां नलिनीगुल्मविमानाऽध्ययनं श्रुत्वा जातिस्मरणतः पूर्वनवस्वरूपं ज्ञात्वा, तत्रैव गंतुं समुत्सुको गुरुसमीपमागत्य विनयपूर्वकं पृष्टवान. कथं नवनिनलिनीगुल्मविमानस्वरूपं दृष्टं ? गुरुन्निरुक्तं सिहांतचक्षुषा, अवंतिसुकुमालेन पृ. टं कश्रमेतदवाप्यते ? गुरुन्निरुक्तं चारित्रादेव, यतश्चारित्रं बहुसुखदायि, यक्तं नो दुष्कर्म प्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यपुःखं । राजादौ न प्रणामोऽशनवसनधनस्थानचिंता न ॥१६॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy