SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ११५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir | ॥ मूलम् ॥ न करंति जे तवसंजमं च । ते तुल्लपाणिपायाएं || पुरिसा समपुरिसावस्स पेस मुविंति || ६ || व्याख्या -' न करंति इति ' ये पुरुषास्तपो द्वादशविधं, अथ च संयमं सप्तदशनेदं न कुर्वति, ते पुरुषास्तुल्यपाणिपादानां समदस्तचरणानां, एतादृशानां समपुरुषाणां सदृशपुरुषाकारधारिणां अवश्यं प्रेष्यत्वं दासत्वं प्राप्नुवंति शा निश्चिंतयति श्रेणिकस्य मम च न कोऽपि हस्तचरणयोर्विशेषः, परमयं स्वामी, अहं च सेवकः, अतो न कृतं मयाऽन्यजन्मनि सुकृतमिति संचिंत्य तेन चारित्रं गृहीतं ॥ ८६ ॥ ॥ मूलम् ॥ - सुंदर सुकुमाल सुहो - इएस विविदेहिं तवविसेसेहिं ॥ तह सोसविन श्र पा । जह नवि नानु सजवलेवि ॥ ८७ ॥ व्याख्या -' सुंदरेति ' सुंदरो रूपवान्, सुकुमालो मृदुशरीरः, सुखचितोऽन्यस्तसुखः, एतादृशेनापि शालिनदेल, विविधैः षष्टाष्टमाद्यनेकप्रकारैस्तपोविशेषैः, ' तह इति ' तथात्मा 'सोसविनत्ति ' शोषितो दुर्बलीकृतः, यथा स्वनवनेऽपि स्वमंदिरेऽपि नैव ज्ञातः, स स्वसेवकैर्नोपलक्षितः, अतिसुकुमालेनाप्येतादृग् 5. ष्करमाचरितं ॥ ८७ ॥ For Private And Personal मालाटी. ॥ २१५ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy