SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेश- मालाटी. ॥२०॥ रसदृशानि, तेषां समुदहनं धरगं, तत्र व्यवसितस्योद्यतस्य अत्यंतमतिशयनैतादृशस्य सा- धोयुवतिजनसंव्यतिकरे स्त्रीजनसंसर्गे कृते, यतित्वं, णमिति वाक्यालंकारे, नन्नयतो च्यतो नावतश्च भ्रटं, स्त्रीसंगेन यतित्वं नश्यतीत्यर्थः ॥ ६१ ॥ ॥ मूलम् ॥-जगणी जर मोग।। जमुंभी वक्कली तबस्सी वा ॥ पछितो अ अ. बंनं । बजावि न रोचए मनं ॥ ६ ॥ व्याख्या-यदि स्थानी कायोत्सर्गविधायकः, यदि मौनधारकः, यदि मुंमीतिमस्तके मुंडनं कारयति, वडकली वल्कलवारी, वायवा तपस्वी तपःकारकः, प्रार्थयन् अब्रह्मचर्य मैथुनं वांगन, एतादृशो ब्रह्मापि ' मनंति ' मम न रोचते, मैथुनानिलाषी न कोऽपि कष्टकारी वरमित्यर्थः ॥ ६ ॥ ॥ मूलम् ॥ तो पढियंतो गुणियंतो । मुणियंतो अचेश्न अप्पा ॥ आवमिअपस्सिआमं-तिनाव ज न कुण अकजं ॥ ६३ ॥ व्याख्या- तो पढियंति ' तर्हि पठितं प्रमा- णं, तर्हि गुणितं प्रमाणं, तर्हि मुणितं शास्त्रार्थज्ञानं प्रमाणं, त_यमात्मा चेतितः, प्रात्मस्वरूपचिंतनमपि तदैव प्रमाणमित्यर्थः, अकुलीनसंसर्गरूपायामापदि आपसितोऽपि कुषित्रैः ॥२०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy