SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥१॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir व्यं ज्ञानदर्शनचारित्ररूपं रत्नत्रयमनंतनवदुर्लनं नटविटनिष्ठीवनशरावोपमाऽशुचिमलमूत्रसं नृते मदीये देहेप्तिमतो धिगविमृश्यकारिणं ! उर्लनोऽयं नरनवस्तत्रापि कुलमुत्तमं दुर्लनं, तत्रापि धर्मश्रुतिस्तत्रापि श्रद्धातत्वं तत्र साधुधर्माचरणमतीवदुर्लनं मुक्तिदायकं त्यक्त्वा मदीयांगमोदितो वर्षाकाले नेपालगमनादिना बहुजीवोपघातेन त्यक्तचारित्रो बहुकालं नरकादिवेदनां कथं सहिष्यसे ? इत्यादिवाक्यश्रवणेन पुनरप्यायातसंवेगो मुनिः कथयतिस्म. त्वमेव धन्या यया जबकूपे निमज्जन्त्रहं रक्षितः, अधुनाऽकार्यान्निवृत्तोऽहं. तयोक्तं घटते चैतनवाशां, पश्चात्त गुरुपार्श्वे समागतः, चरणयोर्निपत्य श्रीस्थूलिन कमयामास धन्या यूयं भवतां कृतं जवनिरेव क्रियते, न त्वस्मादृशैर्हीनसत्वैः, गुरून् स विज्ञपयतिस्म, स्वामिन सत्यमेव पुष्करकारक इति वारत्रयं कथित मित्यालोच्य पुनश्चारित्रग्रहणेन स सङ्गतिं गतः, तो गुर्वाज्ञापुरस्सरमाचरणं प्रधानमित्युपदेशः ॥ २० ॥ ॥ मूलम् ॥ - जयपचयनर - समुद्दहाववसियस्स श्रञ्चतं ॥ जुवइजणसंवइयरे । जइत्तणं ननयन नहं ॥ २१ ॥ व्याख्या -' जिठ्ठ इति ' ज्येष्टव्रतानि मदाव्रतानि पर्वतना For Private And Personal मालाटी. ॥ १९९॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy